Declension table of ?sāmānyacchala

Deva

NeuterSingularDualPlural
Nominativesāmānyacchalam sāmānyacchale sāmānyacchalāni
Vocativesāmānyacchala sāmānyacchale sāmānyacchalāni
Accusativesāmānyacchalam sāmānyacchale sāmānyacchalāni
Instrumentalsāmānyacchalena sāmānyacchalābhyām sāmānyacchalaiḥ
Dativesāmānyacchalāya sāmānyacchalābhyām sāmānyacchalebhyaḥ
Ablativesāmānyacchalāt sāmānyacchalābhyām sāmānyacchalebhyaḥ
Genitivesāmānyacchalasya sāmānyacchalayoḥ sāmānyacchalānām
Locativesāmānyacchale sāmānyacchalayoḥ sāmānyacchaleṣu

Compound sāmānyacchala -

Adverb -sāmānyacchalam -sāmānyacchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria