Declension table of ?sāmānyacandrikā

Deva

FeminineSingularDualPlural
Nominativesāmānyacandrikā sāmānyacandrike sāmānyacandrikāḥ
Vocativesāmānyacandrike sāmānyacandrike sāmānyacandrikāḥ
Accusativesāmānyacandrikām sāmānyacandrike sāmānyacandrikāḥ
Instrumentalsāmānyacandrikayā sāmānyacandrikābhyām sāmānyacandrikābhiḥ
Dativesāmānyacandrikāyai sāmānyacandrikābhyām sāmānyacandrikābhyaḥ
Ablativesāmānyacandrikāyāḥ sāmānyacandrikābhyām sāmānyacandrikābhyaḥ
Genitivesāmānyacandrikāyāḥ sāmānyacandrikayoḥ sāmānyacandrikāṇām
Locativesāmānyacandrikāyām sāmānyacandrikayoḥ sāmānyacandrikāsu

Adverb -sāmānyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria