Declension table of ?sāmānyābhāvasādhana

Deva

NeuterSingularDualPlural
Nominativesāmānyābhāvasādhanam sāmānyābhāvasādhane sāmānyābhāvasādhanāni
Vocativesāmānyābhāvasādhana sāmānyābhāvasādhane sāmānyābhāvasādhanāni
Accusativesāmānyābhāvasādhanam sāmānyābhāvasādhane sāmānyābhāvasādhanāni
Instrumentalsāmānyābhāvasādhanena sāmānyābhāvasādhanābhyām sāmānyābhāvasādhanaiḥ
Dativesāmānyābhāvasādhanāya sāmānyābhāvasādhanābhyām sāmānyābhāvasādhanebhyaḥ
Ablativesāmānyābhāvasādhanāt sāmānyābhāvasādhanābhyām sāmānyābhāvasādhanebhyaḥ
Genitivesāmānyābhāvasādhanasya sāmānyābhāvasādhanayoḥ sāmānyābhāvasādhanānām
Locativesāmānyābhāvasādhane sāmānyābhāvasādhanayoḥ sāmānyābhāvasādhaneṣu

Compound sāmānyābhāvasādhana -

Adverb -sāmānyābhāvasādhanam -sāmānyābhāvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria