Declension table of ?sāmānika

Deva

NeuterSingularDualPlural
Nominativesāmānikam sāmānike sāmānikāni
Vocativesāmānika sāmānike sāmānikāni
Accusativesāmānikam sāmānike sāmānikāni
Instrumentalsāmānikena sāmānikābhyām sāmānikaiḥ
Dativesāmānikāya sāmānikābhyām sāmānikebhyaḥ
Ablativesāmānikāt sāmānikābhyām sāmānikebhyaḥ
Genitivesāmānikasya sāmānikayoḥ sāmānikānām
Locativesāmānike sāmānikayoḥ sāmānikeṣu

Compound sāmānika -

Adverb -sāmānikam -sāmānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria