Declension table of ?sāmānika

Deva

MasculineSingularDualPlural
Nominativesāmānikaḥ sāmānikau sāmānikāḥ
Vocativesāmānika sāmānikau sāmānikāḥ
Accusativesāmānikam sāmānikau sāmānikān
Instrumentalsāmānikena sāmānikābhyām sāmānikaiḥ sāmānikebhiḥ
Dativesāmānikāya sāmānikābhyām sāmānikebhyaḥ
Ablativesāmānikāt sāmānikābhyām sāmānikebhyaḥ
Genitivesāmānikasya sāmānikayoḥ sāmānikānām
Locativesāmānike sāmānikayoḥ sāmānikeṣu

Compound sāmānika -

Adverb -sāmānikam -sāmānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria