Declension table of ?sāmānagrāmika

Deva

NeuterSingularDualPlural
Nominativesāmānagrāmikam sāmānagrāmike sāmānagrāmikāṇi
Vocativesāmānagrāmika sāmānagrāmike sāmānagrāmikāṇi
Accusativesāmānagrāmikam sāmānagrāmike sāmānagrāmikāṇi
Instrumentalsāmānagrāmikeṇa sāmānagrāmikābhyām sāmānagrāmikaiḥ
Dativesāmānagrāmikāya sāmānagrāmikābhyām sāmānagrāmikebhyaḥ
Ablativesāmānagrāmikāt sāmānagrāmikābhyām sāmānagrāmikebhyaḥ
Genitivesāmānagrāmikasya sāmānagrāmikayoḥ sāmānagrāmikāṇām
Locativesāmānagrāmike sāmānagrāmikayoḥ sāmānagrāmikeṣu

Compound sāmānagrāmika -

Adverb -sāmānagrāmikam -sāmānagrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria