Declension table of ?sāmānagrāmika

Deva

MasculineSingularDualPlural
Nominativesāmānagrāmikaḥ sāmānagrāmikau sāmānagrāmikāḥ
Vocativesāmānagrāmika sāmānagrāmikau sāmānagrāmikāḥ
Accusativesāmānagrāmikam sāmānagrāmikau sāmānagrāmikān
Instrumentalsāmānagrāmikeṇa sāmānagrāmikābhyām sāmānagrāmikaiḥ sāmānagrāmikebhiḥ
Dativesāmānagrāmikāya sāmānagrāmikābhyām sāmānagrāmikebhyaḥ
Ablativesāmānagrāmikāt sāmānagrāmikābhyām sāmānagrāmikebhyaḥ
Genitivesāmānagrāmikasya sāmānagrāmikayoḥ sāmānagrāmikāṇām
Locativesāmānagrāmike sāmānagrāmikayoḥ sāmānagrāmikeṣu

Compound sāmānagrāmika -

Adverb -sāmānagrāmikam -sāmānagrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria