Declension table of ?sāmānadeśika

Deva

NeuterSingularDualPlural
Nominativesāmānadeśikam sāmānadeśike sāmānadeśikāni
Vocativesāmānadeśika sāmānadeśike sāmānadeśikāni
Accusativesāmānadeśikam sāmānadeśike sāmānadeśikāni
Instrumentalsāmānadeśikena sāmānadeśikābhyām sāmānadeśikaiḥ
Dativesāmānadeśikāya sāmānadeśikābhyām sāmānadeśikebhyaḥ
Ablativesāmānadeśikāt sāmānadeśikābhyām sāmānadeśikebhyaḥ
Genitivesāmānadeśikasya sāmānadeśikayoḥ sāmānadeśikānām
Locativesāmānadeśike sāmānadeśikayoḥ sāmānadeśikeṣu

Compound sāmānadeśika -

Adverb -sāmānadeśikam -sāmānadeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria