Declension table of ?sāmānadeśika

Deva

MasculineSingularDualPlural
Nominativesāmānadeśikaḥ sāmānadeśikau sāmānadeśikāḥ
Vocativesāmānadeśika sāmānadeśikau sāmānadeśikāḥ
Accusativesāmānadeśikam sāmānadeśikau sāmānadeśikān
Instrumentalsāmānadeśikena sāmānadeśikābhyām sāmānadeśikaiḥ sāmānadeśikebhiḥ
Dativesāmānadeśikāya sāmānadeśikābhyām sāmānadeśikebhyaḥ
Ablativesāmānadeśikāt sāmānadeśikābhyām sāmānadeśikebhyaḥ
Genitivesāmānadeśikasya sāmānadeśikayoḥ sāmānadeśikānām
Locativesāmānadeśike sāmānadeśikayoḥ sāmānadeśikeṣu

Compound sāmānadeśika -

Adverb -sāmānadeśikam -sāmānadeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria