Declension table of sāmājika

Deva

MasculineSingularDualPlural
Nominativesāmājikaḥ sāmājikau sāmājikāḥ
Vocativesāmājika sāmājikau sāmājikāḥ
Accusativesāmājikam sāmājikau sāmājikān
Instrumentalsāmājikena sāmājikābhyām sāmājikaiḥ sāmājikebhiḥ
Dativesāmājikāya sāmājikābhyām sāmājikebhyaḥ
Ablativesāmājikāt sāmājikābhyām sāmājikebhyaḥ
Genitivesāmājikasya sāmājikayoḥ sāmājikānām
Locativesāmājike sāmājikayoḥ sāmājikeṣu

Compound sāmājika -

Adverb -sāmājikam -sāmājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria