Declension table of sāmācārika

Deva

NeuterSingularDualPlural
Nominativesāmācārikam sāmācārike sāmācārikāṇi
Vocativesāmācārika sāmācārike sāmācārikāṇi
Accusativesāmācārikam sāmācārike sāmācārikāṇi
Instrumentalsāmācārikeṇa sāmācārikābhyām sāmācārikaiḥ
Dativesāmācārikāya sāmācārikābhyām sāmācārikebhyaḥ
Ablativesāmācārikāt sāmācārikābhyām sāmācārikebhyaḥ
Genitivesāmācārikasya sāmācārikayoḥ sāmācārikāṇām
Locativesāmācārike sāmācārikayoḥ sāmācārikeṣu

Compound sāmācārika -

Adverb -sāmācārikam -sāmācārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria