Declension table of sāmācārika

Deva

MasculineSingularDualPlural
Nominativesāmācārikaḥ sāmācārikau sāmācārikāḥ
Vocativesāmācārika sāmācārikau sāmācārikāḥ
Accusativesāmācārikam sāmācārikau sāmācārikān
Instrumentalsāmācārikeṇa sāmācārikābhyām sāmācārikaiḥ sāmācārikebhiḥ
Dativesāmācārikāya sāmācārikābhyām sāmācārikebhyaḥ
Ablativesāmācārikāt sāmācārikābhyām sāmācārikebhyaḥ
Genitivesāmācārikasya sāmācārikayoḥ sāmācārikāṇām
Locativesāmācārike sāmācārikayoḥ sāmācārikeṣu

Compound sāmācārika -

Adverb -sāmācārikam -sāmācārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria