Declension table of ?sāmṛtā

Deva

FeminineSingularDualPlural
Nominativesāmṛtā sāmṛte sāmṛtāḥ
Vocativesāmṛte sāmṛte sāmṛtāḥ
Accusativesāmṛtām sāmṛte sāmṛtāḥ
Instrumentalsāmṛtayā sāmṛtābhyām sāmṛtābhiḥ
Dativesāmṛtāyai sāmṛtābhyām sāmṛtābhyaḥ
Ablativesāmṛtāyāḥ sāmṛtābhyām sāmṛtābhyaḥ
Genitivesāmṛtāyāḥ sāmṛtayoḥ sāmṛtānām
Locativesāmṛtāyām sāmṛtayoḥ sāmṛtāsu

Adverb -sāmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria