Declension table of ?sāmṛta

Deva

NeuterSingularDualPlural
Nominativesāmṛtam sāmṛte sāmṛtāni
Vocativesāmṛta sāmṛte sāmṛtāni
Accusativesāmṛtam sāmṛte sāmṛtāni
Instrumentalsāmṛtena sāmṛtābhyām sāmṛtaiḥ
Dativesāmṛtāya sāmṛtābhyām sāmṛtebhyaḥ
Ablativesāmṛtāt sāmṛtābhyām sāmṛtebhyaḥ
Genitivesāmṛtasya sāmṛtayoḥ sāmṛtānām
Locativesāmṛte sāmṛtayoḥ sāmṛteṣu

Compound sāmṛta -

Adverb -sāmṛtam -sāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria