Declension table of ?sāmṛta

Deva

MasculineSingularDualPlural
Nominativesāmṛtaḥ sāmṛtau sāmṛtāḥ
Vocativesāmṛta sāmṛtau sāmṛtāḥ
Accusativesāmṛtam sāmṛtau sāmṛtān
Instrumentalsāmṛtena sāmṛtābhyām sāmṛtaiḥ sāmṛtebhiḥ
Dativesāmṛtāya sāmṛtābhyām sāmṛtebhyaḥ
Ablativesāmṛtāt sāmṛtābhyām sāmṛtebhyaḥ
Genitivesāmṛtasya sāmṛtayoḥ sāmṛtānām
Locativesāmṛte sāmṛtayoḥ sāmṛteṣu

Compound sāmṛta -

Adverb -sāmṛtam -sāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria