Declension table of ?sāmṛddhya

Deva

NeuterSingularDualPlural
Nominativesāmṛddhyam sāmṛddhye sāmṛddhyāni
Vocativesāmṛddhya sāmṛddhye sāmṛddhyāni
Accusativesāmṛddhyam sāmṛddhye sāmṛddhyāni
Instrumentalsāmṛddhyena sāmṛddhyābhyām sāmṛddhyaiḥ
Dativesāmṛddhyāya sāmṛddhyābhyām sāmṛddhyebhyaḥ
Ablativesāmṛddhyāt sāmṛddhyābhyām sāmṛddhyebhyaḥ
Genitivesāmṛddhyasya sāmṛddhyayoḥ sāmṛddhyānām
Locativesāmṛddhye sāmṛddhyayoḥ sāmṛddhyeṣu

Compound sāmṛddhya -

Adverb -sāmṛddhyam -sāmṛddhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria