Declension table of ?sālohita

Deva

MasculineSingularDualPlural
Nominativesālohitaḥ sālohitau sālohitāḥ
Vocativesālohita sālohitau sālohitāḥ
Accusativesālohitam sālohitau sālohitān
Instrumentalsālohitena sālohitābhyām sālohitaiḥ sālohitebhiḥ
Dativesālohitāya sālohitābhyām sālohitebhyaḥ
Ablativesālohitāt sālohitābhyām sālohitebhyaḥ
Genitivesālohitasya sālohitayoḥ sālohitānām
Locativesālohite sālohitayoḥ sālohiteṣu

Compound sālohita -

Adverb -sālohitam -sālohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria