Declension table of ?sāliṅgyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāliṅgyam | sāliṅgye | sāliṅgyāni |
Vocative | sāliṅgya | sāliṅgye | sāliṅgyāni |
Accusative | sāliṅgyam | sāliṅgye | sāliṅgyāni |
Instrumental | sāliṅgyena | sāliṅgyābhyām | sāliṅgyaiḥ |
Dative | sāliṅgyāya | sāliṅgyābhyām | sāliṅgyebhyaḥ |
Ablative | sāliṅgyāt | sāliṅgyābhyām | sāliṅgyebhyaḥ |
Genitive | sāliṅgyasya | sāliṅgyayoḥ | sāliṅgyānām |
Locative | sāliṅgye | sāliṅgyayoḥ | sāliṅgyeṣu |