Declension table of ?sāliṅgya

Deva

NeuterSingularDualPlural
Nominativesāliṅgyam sāliṅgye sāliṅgyāni
Vocativesāliṅgya sāliṅgye sāliṅgyāni
Accusativesāliṅgyam sāliṅgye sāliṅgyāni
Instrumentalsāliṅgyena sāliṅgyābhyām sāliṅgyaiḥ
Dativesāliṅgyāya sāliṅgyābhyām sāliṅgyebhyaḥ
Ablativesāliṅgyāt sāliṅgyābhyām sāliṅgyebhyaḥ
Genitivesāliṅgyasya sāliṅgyayoḥ sāliṅgyānām
Locativesāliṅgye sāliṅgyayoḥ sāliṅgyeṣu

Compound sāliṅgya -

Adverb -sāliṅgyam -sāliṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria