Declension table of ?sālhaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sālhaṇam | sālhaṇe | sālhaṇāni |
Vocative | sālhaṇa | sālhaṇe | sālhaṇāni |
Accusative | sālhaṇam | sālhaṇe | sālhaṇāni |
Instrumental | sālhaṇena | sālhaṇābhyām | sālhaṇaiḥ |
Dative | sālhaṇāya | sālhaṇābhyām | sālhaṇebhyaḥ |
Ablative | sālhaṇāt | sālhaṇābhyām | sālhaṇebhyaḥ |
Genitive | sālhaṇasya | sālhaṇayoḥ | sālhaṇānām |
Locative | sālhaṇe | sālhaṇayoḥ | sālhaṇeṣu |