Declension table of ?sālambana

Deva

NeuterSingularDualPlural
Nominativesālambanam sālambane sālambanāni
Vocativesālambana sālambane sālambanāni
Accusativesālambanam sālambane sālambanāni
Instrumentalsālambanena sālambanābhyām sālambanaiḥ
Dativesālambanāya sālambanābhyām sālambanebhyaḥ
Ablativesālambanāt sālambanābhyām sālambanebhyaḥ
Genitivesālambanasya sālambanayoḥ sālambanānām
Locativesālambane sālambanayoḥ sālambaneṣu

Compound sālambana -

Adverb -sālambanam -sālambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria