Declension table of ?sālakṣaṇyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sālakṣaṇyam | sālakṣaṇye | sālakṣaṇyāni |
Vocative | sālakṣaṇya | sālakṣaṇye | sālakṣaṇyāni |
Accusative | sālakṣaṇyam | sālakṣaṇye | sālakṣaṇyāni |
Instrumental | sālakṣaṇyena | sālakṣaṇyābhyām | sālakṣaṇyaiḥ |
Dative | sālakṣaṇyāya | sālakṣaṇyābhyām | sālakṣaṇyebhyaḥ |
Ablative | sālakṣaṇyāt | sālakṣaṇyābhyām | sālakṣaṇyebhyaḥ |
Genitive | sālakṣaṇyasya | sālakṣaṇyayoḥ | sālakṣaṇyānām |
Locative | sālakṣaṇye | sālakṣaṇyayoḥ | sālakṣaṇyeṣu |