Declension table of ?sālagasūḍanṛtya

Deva

NeuterSingularDualPlural
Nominativesālagasūḍanṛtyam sālagasūḍanṛtye sālagasūḍanṛtyāni
Vocativesālagasūḍanṛtya sālagasūḍanṛtye sālagasūḍanṛtyāni
Accusativesālagasūḍanṛtyam sālagasūḍanṛtye sālagasūḍanṛtyāni
Instrumentalsālagasūḍanṛtyena sālagasūḍanṛtyābhyām sālagasūḍanṛtyaiḥ
Dativesālagasūḍanṛtyāya sālagasūḍanṛtyābhyām sālagasūḍanṛtyebhyaḥ
Ablativesālagasūḍanṛtyāt sālagasūḍanṛtyābhyām sālagasūḍanṛtyebhyaḥ
Genitivesālagasūḍanṛtyasya sālagasūḍanṛtyayoḥ sālagasūḍanṛtyānām
Locativesālagasūḍanṛtye sālagasūḍanṛtyayoḥ sālagasūḍanṛtyeṣu

Compound sālagasūḍanṛtya -

Adverb -sālagasūḍanṛtyam -sālagasūḍanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria