Declension table of ?sālacandraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sālacandraḥ | sālacandrau | sālacandrāḥ |
Vocative | sālacandra | sālacandrau | sālacandrāḥ |
Accusative | sālacandram | sālacandrau | sālacandrān |
Instrumental | sālacandreṇa | sālacandrābhyām | sālacandraiḥ sālacandrebhiḥ |
Dative | sālacandrāya | sālacandrābhyām | sālacandrebhyaḥ |
Ablative | sālacandrāt | sālacandrābhyām | sālacandrebhyaḥ |
Genitive | sālacandrasya | sālacandrayoḥ | sālacandrāṇām |
Locative | sālacandre | sālacandrayoḥ | sālacandreṣu |