Declension table of ?sālacandra

Deva

MasculineSingularDualPlural
Nominativesālacandraḥ sālacandrau sālacandrāḥ
Vocativesālacandra sālacandrau sālacandrāḥ
Accusativesālacandram sālacandrau sālacandrān
Instrumentalsālacandreṇa sālacandrābhyām sālacandraiḥ sālacandrebhiḥ
Dativesālacandrāya sālacandrābhyām sālacandrebhyaḥ
Ablativesālacandrāt sālacandrābhyām sālacandrebhyaḥ
Genitivesālacandrasya sālacandrayoḥ sālacandrāṇām
Locativesālacandre sālacandrayoḥ sālacandreṣu

Compound sālacandra -

Adverb -sālacandram -sālacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria