Declension table of ?sākūtasmita

Deva

NeuterSingularDualPlural
Nominativesākūtasmitam sākūtasmite sākūtasmitāni
Vocativesākūtasmita sākūtasmite sākūtasmitāni
Accusativesākūtasmitam sākūtasmite sākūtasmitāni
Instrumentalsākūtasmitena sākūtasmitābhyām sākūtasmitaiḥ
Dativesākūtasmitāya sākūtasmitābhyām sākūtasmitebhyaḥ
Ablativesākūtasmitāt sākūtasmitābhyām sākūtasmitebhyaḥ
Genitivesākūtasmitasya sākūtasmitayoḥ sākūtasmitānām
Locativesākūtasmite sākūtasmitayoḥ sākūtasmiteṣu

Compound sākūtasmita -

Adverb -sākūtasmitam -sākūtasmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria