Declension table of ?sākūta

Deva

MasculineSingularDualPlural
Nominativesākūtaḥ sākūtau sākūtāḥ
Vocativesākūta sākūtau sākūtāḥ
Accusativesākūtam sākūtau sākūtān
Instrumentalsākūtena sākūtābhyām sākūtaiḥ sākūtebhiḥ
Dativesākūtāya sākūtābhyām sākūtebhyaḥ
Ablativesākūtāt sākūtābhyām sākūtebhyaḥ
Genitivesākūtasya sākūtayoḥ sākūtānām
Locativesākūte sākūtayoḥ sākūteṣu

Compound sākūta -

Adverb -sākūtam -sākūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria