Declension table of ?sākuruṇḍa

Deva

MasculineSingularDualPlural
Nominativesākuruṇḍaḥ sākuruṇḍau sākuruṇḍāḥ
Vocativesākuruṇḍa sākuruṇḍau sākuruṇḍāḥ
Accusativesākuruṇḍam sākuruṇḍau sākuruṇḍān
Instrumentalsākuruṇḍena sākuruṇḍābhyām sākuruṇḍaiḥ sākuruṇḍebhiḥ
Dativesākuruṇḍāya sākuruṇḍābhyām sākuruṇḍebhyaḥ
Ablativesākuruṇḍāt sākuruṇḍābhyām sākuruṇḍebhyaḥ
Genitivesākuruṇḍasya sākuruṇḍayoḥ sākuruṇḍānām
Locativesākuruṇḍe sākuruṇḍayoḥ sākuruṇḍeṣu

Compound sākuruṇḍa -

Adverb -sākuruṇḍam -sākuruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria