Declension table of ?sāktusaindhavā

Deva

FeminineSingularDualPlural
Nominativesāktusaindhavā sāktusaindhave sāktusaindhavāḥ
Vocativesāktusaindhave sāktusaindhave sāktusaindhavāḥ
Accusativesāktusaindhavām sāktusaindhave sāktusaindhavāḥ
Instrumentalsāktusaindhavayā sāktusaindhavābhyām sāktusaindhavābhiḥ
Dativesāktusaindhavāyai sāktusaindhavābhyām sāktusaindhavābhyaḥ
Ablativesāktusaindhavāyāḥ sāktusaindhavābhyām sāktusaindhavābhyaḥ
Genitivesāktusaindhavāyāḥ sāktusaindhavayoḥ sāktusaindhavānām
Locativesāktusaindhavāyām sāktusaindhavayoḥ sāktusaindhavāsu

Adverb -sāktusaindhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria