Declension table of ?sāktusaindhava

Deva

MasculineSingularDualPlural
Nominativesāktusaindhavaḥ sāktusaindhavau sāktusaindhavāḥ
Vocativesāktusaindhava sāktusaindhavau sāktusaindhavāḥ
Accusativesāktusaindhavam sāktusaindhavau sāktusaindhavān
Instrumentalsāktusaindhavena sāktusaindhavābhyām sāktusaindhavaiḥ sāktusaindhavebhiḥ
Dativesāktusaindhavāya sāktusaindhavābhyām sāktusaindhavebhyaḥ
Ablativesāktusaindhavāt sāktusaindhavābhyām sāktusaindhavebhyaḥ
Genitivesāktusaindhavasya sāktusaindhavayoḥ sāktusaindhavānām
Locativesāktusaindhave sāktusaindhavayoḥ sāktusaindhaveṣu

Compound sāktusaindhava -

Adverb -sāktusaindhavam -sāktusaindhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria