Declension table of ?sākhilya

Deva

NeuterSingularDualPlural
Nominativesākhilyam sākhilye sākhilyāni
Vocativesākhilya sākhilye sākhilyāni
Accusativesākhilyam sākhilye sākhilyāni
Instrumentalsākhilyena sākhilyābhyām sākhilyaiḥ
Dativesākhilyāya sākhilyābhyām sākhilyebhyaḥ
Ablativesākhilyāt sākhilyābhyām sākhilyebhyaḥ
Genitivesākhilyasya sākhilyayoḥ sākhilyānām
Locativesākhilye sākhilyayoḥ sākhilyeṣu

Compound sākhilya -

Adverb -sākhilyam -sākhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria