Declension table of ?sākhidatteya

Deva

NeuterSingularDualPlural
Nominativesākhidatteyam sākhidatteye sākhidatteyāni
Vocativesākhidatteya sākhidatteye sākhidatteyāni
Accusativesākhidatteyam sākhidatteye sākhidatteyāni
Instrumentalsākhidatteyena sākhidatteyābhyām sākhidatteyaiḥ
Dativesākhidatteyāya sākhidatteyābhyām sākhidatteyebhyaḥ
Ablativesākhidatteyāt sākhidatteyābhyām sākhidatteyebhyaḥ
Genitivesākhidatteyasya sākhidatteyayoḥ sākhidatteyānām
Locativesākhidatteye sākhidatteyayoḥ sākhidatteyeṣu

Compound sākhidatteya -

Adverb -sākhidatteyam -sākhidatteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria