Declension table of ?sākhidatteya

Deva

MasculineSingularDualPlural
Nominativesākhidatteyaḥ sākhidatteyau sākhidatteyāḥ
Vocativesākhidatteya sākhidatteyau sākhidatteyāḥ
Accusativesākhidatteyam sākhidatteyau sākhidatteyān
Instrumentalsākhidatteyena sākhidatteyābhyām sākhidatteyaiḥ sākhidatteyebhiḥ
Dativesākhidatteyāya sākhidatteyābhyām sākhidatteyebhyaḥ
Ablativesākhidatteyāt sākhidatteyābhyām sākhidatteyebhyaḥ
Genitivesākhidatteyasya sākhidatteyayoḥ sākhidatteyānām
Locativesākhidatteye sākhidatteyayoḥ sākhidatteyeṣu

Compound sākhidatteya -

Adverb -sākhidatteyam -sākhidatteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria