Declension table of ?sākheya

Deva

NeuterSingularDualPlural
Nominativesākheyam sākheye sākheyāni
Vocativesākheya sākheye sākheyāni
Accusativesākheyam sākheye sākheyāni
Instrumentalsākheyena sākheyābhyām sākheyaiḥ
Dativesākheyāya sākheyābhyām sākheyebhyaḥ
Ablativesākheyāt sākheyābhyām sākheyebhyaḥ
Genitivesākheyasya sākheyayoḥ sākheyānām
Locativesākheye sākheyayoḥ sākheyeṣu

Compound sākheya -

Adverb -sākheyam -sākheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria