Declension table of ?sāketapurāṇa

Deva

NeuterSingularDualPlural
Nominativesāketapurāṇam sāketapurāṇe sāketapurāṇāni
Vocativesāketapurāṇa sāketapurāṇe sāketapurāṇāni
Accusativesāketapurāṇam sāketapurāṇe sāketapurāṇāni
Instrumentalsāketapurāṇena sāketapurāṇābhyām sāketapurāṇaiḥ
Dativesāketapurāṇāya sāketapurāṇābhyām sāketapurāṇebhyaḥ
Ablativesāketapurāṇāt sāketapurāṇābhyām sāketapurāṇebhyaḥ
Genitivesāketapurāṇasya sāketapurāṇayoḥ sāketapurāṇānām
Locativesāketapurāṇe sāketapurāṇayoḥ sāketapurāṇeṣu

Compound sāketapurāṇa -

Adverb -sāketapurāṇam -sāketapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria