Declension table of ?sākamprasthāyya

Deva

MasculineSingularDualPlural
Nominativesākamprasthāyyaḥ sākamprasthāyyau sākamprasthāyyāḥ
Vocativesākamprasthāyya sākamprasthāyyau sākamprasthāyyāḥ
Accusativesākamprasthāyyam sākamprasthāyyau sākamprasthāyyān
Instrumentalsākamprasthāyyena sākamprasthāyyābhyām sākamprasthāyyaiḥ sākamprasthāyyebhiḥ
Dativesākamprasthāyyāya sākamprasthāyyābhyām sākamprasthāyyebhyaḥ
Ablativesākamprasthāyyāt sākamprasthāyyābhyām sākamprasthāyyebhyaḥ
Genitivesākamprasthāyyasya sākamprasthāyyayoḥ sākamprasthāyyānām
Locativesākamprasthāyye sākamprasthāyyayoḥ sākamprasthāyyeṣu

Compound sākamprasthāyya -

Adverb -sākamprasthāyyam -sākamprasthāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria