Declension table of sākamedha

Deva

MasculineSingularDualPlural
Nominativesākamedhaḥ sākamedhau sākamedhāḥ
Vocativesākamedha sākamedhau sākamedhāḥ
Accusativesākamedham sākamedhau sākamedhān
Instrumentalsākamedhena sākamedhābhyām sākamedhaiḥ sākamedhebhiḥ
Dativesākamedhāya sākamedhābhyām sākamedhebhyaḥ
Ablativesākamedhāt sākamedhābhyām sākamedhebhyaḥ
Genitivesākamedhasya sākamedhayoḥ sākamedhānām
Locativesākamedhe sākamedhayoḥ sākamedheṣu

Compound sākamedha -

Adverb -sākamedham -sākamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria