Declension table of ?sākalyavacana

Deva

NeuterSingularDualPlural
Nominativesākalyavacanam sākalyavacane sākalyavacanāni
Vocativesākalyavacana sākalyavacane sākalyavacanāni
Accusativesākalyavacanam sākalyavacane sākalyavacanāni
Instrumentalsākalyavacanena sākalyavacanābhyām sākalyavacanaiḥ
Dativesākalyavacanāya sākalyavacanābhyām sākalyavacanebhyaḥ
Ablativesākalyavacanāt sākalyavacanābhyām sākalyavacanebhyaḥ
Genitivesākalyavacanasya sākalyavacanayoḥ sākalyavacanānām
Locativesākalyavacane sākalyavacanayoḥ sākalyavacaneṣu

Compound sākalyavacana -

Adverb -sākalyavacanam -sākalyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria