Declension table of ?sākāśa

Deva

NeuterSingularDualPlural
Nominativesākāśam sākāśe sākāśāni
Vocativesākāśa sākāśe sākāśāni
Accusativesākāśam sākāśe sākāśāni
Instrumentalsākāśena sākāśābhyām sākāśaiḥ
Dativesākāśāya sākāśābhyām sākāśebhyaḥ
Ablativesākāśāt sākāśābhyām sākāśebhyaḥ
Genitivesākāśasya sākāśayoḥ sākāśānām
Locativesākāśe sākāśayoḥ sākāśeṣu

Compound sākāśa -

Adverb -sākāśam -sākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria