Declension table of ?sākārasiddhi

Deva

FeminineSingularDualPlural
Nominativesākārasiddhiḥ sākārasiddhī sākārasiddhayaḥ
Vocativesākārasiddhe sākārasiddhī sākārasiddhayaḥ
Accusativesākārasiddhim sākārasiddhī sākārasiddhīḥ
Instrumentalsākārasiddhyā sākārasiddhibhyām sākārasiddhibhiḥ
Dativesākārasiddhyai sākārasiddhaye sākārasiddhibhyām sākārasiddhibhyaḥ
Ablativesākārasiddhyāḥ sākārasiddheḥ sākārasiddhibhyām sākārasiddhibhyaḥ
Genitivesākārasiddhyāḥ sākārasiddheḥ sākārasiddhyoḥ sākārasiddhīnām
Locativesākārasiddhyām sākārasiddhau sākārasiddhyoḥ sākārasiddhiṣu

Compound sākārasiddhi -

Adverb -sākārasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria