Declension table of ?sākārajñānavāda

Deva

MasculineSingularDualPlural
Nominativesākārajñānavādaḥ sākārajñānavādau sākārajñānavādāḥ
Vocativesākārajñānavāda sākārajñānavādau sākārajñānavādāḥ
Accusativesākārajñānavādam sākārajñānavādau sākārajñānavādān
Instrumentalsākārajñānavādena sākārajñānavādābhyām sākārajñānavādaiḥ sākārajñānavādebhiḥ
Dativesākārajñānavādāya sākārajñānavādābhyām sākārajñānavādebhyaḥ
Ablativesākārajñānavādāt sākārajñānavādābhyām sākārajñānavādebhyaḥ
Genitivesākārajñānavādasya sākārajñānavādayoḥ sākārajñānavādānām
Locativesākārajñānavāde sākārajñānavādayoḥ sākārajñānavādeṣu

Compound sākārajñānavāda -

Adverb -sākārajñānavādam -sākārajñānavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria