Declension table of ?sākāṅkṣatva

Deva

NeuterSingularDualPlural
Nominativesākāṅkṣatvam sākāṅkṣatve sākāṅkṣatvāni
Vocativesākāṅkṣatva sākāṅkṣatve sākāṅkṣatvāni
Accusativesākāṅkṣatvam sākāṅkṣatve sākāṅkṣatvāni
Instrumentalsākāṅkṣatvena sākāṅkṣatvābhyām sākāṅkṣatvaiḥ
Dativesākāṅkṣatvāya sākāṅkṣatvābhyām sākāṅkṣatvebhyaḥ
Ablativesākāṅkṣatvāt sākāṅkṣatvābhyām sākāṅkṣatvebhyaḥ
Genitivesākāṅkṣatvasya sākāṅkṣatvayoḥ sākāṅkṣatvānām
Locativesākāṅkṣatve sākāṅkṣatvayoḥ sākāṅkṣatveṣu

Compound sākāṅkṣatva -

Adverb -sākāṅkṣatvam -sākāṅkṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria