Declension table of sākāṅkṣa

Deva

NeuterSingularDualPlural
Nominativesākāṅkṣam sākāṅkṣe sākāṅkṣāṇi
Vocativesākāṅkṣa sākāṅkṣe sākāṅkṣāṇi
Accusativesākāṅkṣam sākāṅkṣe sākāṅkṣāṇi
Instrumentalsākāṅkṣeṇa sākāṅkṣābhyām sākāṅkṣaiḥ
Dativesākāṅkṣāya sākāṅkṣābhyām sākāṅkṣebhyaḥ
Ablativesākāṅkṣāt sākāṅkṣābhyām sākāṅkṣebhyaḥ
Genitivesākāṅkṣasya sākāṅkṣayoḥ sākāṅkṣāṇām
Locativesākāṅkṣe sākāṅkṣayoḥ sākāṅkṣeṣu

Compound sākāṅkṣa -

Adverb -sākāṅkṣam -sākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria