Declension table of sākāṅkṣa

Deva

MasculineSingularDualPlural
Nominativesākāṅkṣaḥ sākāṅkṣau sākāṅkṣāḥ
Vocativesākāṅkṣa sākāṅkṣau sākāṅkṣāḥ
Accusativesākāṅkṣam sākāṅkṣau sākāṅkṣān
Instrumentalsākāṅkṣeṇa sākāṅkṣābhyām sākāṅkṣaiḥ sākāṅkṣebhiḥ
Dativesākāṅkṣāya sākāṅkṣābhyām sākāṅkṣebhyaḥ
Ablativesākāṅkṣāt sākāṅkṣābhyām sākāṅkṣebhyaḥ
Genitivesākāṅkṣasya sākāṅkṣayoḥ sākāṅkṣāṇām
Locativesākāṅkṣe sākāṅkṣayoḥ sākāṅkṣeṣu

Compound sākāṅkṣa -

Adverb -sākāṅkṣam -sākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria