Declension table of ?sākaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativesākaṃvṛtā sākaṃvṛte sākaṃvṛtāḥ
Vocativesākaṃvṛte sākaṃvṛte sākaṃvṛtāḥ
Accusativesākaṃvṛtām sākaṃvṛte sākaṃvṛtāḥ
Instrumentalsākaṃvṛtayā sākaṃvṛtābhyām sākaṃvṛtābhiḥ
Dativesākaṃvṛtāyai sākaṃvṛtābhyām sākaṃvṛtābhyaḥ
Ablativesākaṃvṛtāyāḥ sākaṃvṛtābhyām sākaṃvṛtābhyaḥ
Genitivesākaṃvṛtāyāḥ sākaṃvṛtayoḥ sākaṃvṛtānām
Locativesākaṃvṛtāyām sākaṃvṛtayoḥ sākaṃvṛtāsu

Adverb -sākaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria