Declension table of ?sākṣitva

Deva

NeuterSingularDualPlural
Nominativesākṣitvam sākṣitve sākṣitvāni
Vocativesākṣitva sākṣitve sākṣitvāni
Accusativesākṣitvam sākṣitve sākṣitvāni
Instrumentalsākṣitvena sākṣitvābhyām sākṣitvaiḥ
Dativesākṣitvāya sākṣitvābhyām sākṣitvebhyaḥ
Ablativesākṣitvāt sākṣitvābhyām sākṣitvebhyaḥ
Genitivesākṣitvasya sākṣitvayoḥ sākṣitvānām
Locativesākṣitve sākṣitvayoḥ sākṣitveṣu

Compound sākṣitva -

Adverb -sākṣitvam -sākṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria