Declension table of ?sākṣitā

Deva

FeminineSingularDualPlural
Nominativesākṣitā sākṣite sākṣitāḥ
Vocativesākṣite sākṣite sākṣitāḥ
Accusativesākṣitām sākṣite sākṣitāḥ
Instrumentalsākṣitayā sākṣitābhyām sākṣitābhiḥ
Dativesākṣitāyai sākṣitābhyām sākṣitābhyaḥ
Ablativesākṣitāyāḥ sākṣitābhyām sākṣitābhyaḥ
Genitivesākṣitāyāḥ sākṣitayoḥ sākṣitānām
Locativesākṣitāyām sākṣitayoḥ sākṣitāsu

Adverb -sākṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria