Declension table of ?sākṣipraśnavidhāna

Deva

NeuterSingularDualPlural
Nominativesākṣipraśnavidhānam sākṣipraśnavidhāne sākṣipraśnavidhānāni
Vocativesākṣipraśnavidhāna sākṣipraśnavidhāne sākṣipraśnavidhānāni
Accusativesākṣipraśnavidhānam sākṣipraśnavidhāne sākṣipraśnavidhānāni
Instrumentalsākṣipraśnavidhānena sākṣipraśnavidhānābhyām sākṣipraśnavidhānaiḥ
Dativesākṣipraśnavidhānāya sākṣipraśnavidhānābhyām sākṣipraśnavidhānebhyaḥ
Ablativesākṣipraśnavidhānāt sākṣipraśnavidhānābhyām sākṣipraśnavidhānebhyaḥ
Genitivesākṣipraśnavidhānasya sākṣipraśnavidhānayoḥ sākṣipraśnavidhānānām
Locativesākṣipraśnavidhāne sākṣipraśnavidhānayoḥ sākṣipraśnavidhāneṣu

Compound sākṣipraśnavidhāna -

Adverb -sākṣipraśnavidhānam -sākṣipraśnavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria