Declension table of ?sākṣiparīkṣā

Deva

FeminineSingularDualPlural
Nominativesākṣiparīkṣā sākṣiparīkṣe sākṣiparīkṣāḥ
Vocativesākṣiparīkṣe sākṣiparīkṣe sākṣiparīkṣāḥ
Accusativesākṣiparīkṣām sākṣiparīkṣe sākṣiparīkṣāḥ
Instrumentalsākṣiparīkṣayā sākṣiparīkṣābhyām sākṣiparīkṣābhiḥ
Dativesākṣiparīkṣāyai sākṣiparīkṣābhyām sākṣiparīkṣābhyaḥ
Ablativesākṣiparīkṣāyāḥ sākṣiparīkṣābhyām sākṣiparīkṣābhyaḥ
Genitivesākṣiparīkṣāyāḥ sākṣiparīkṣayoḥ sākṣiparīkṣāṇām
Locativesākṣiparīkṣāyām sākṣiparīkṣayoḥ sākṣiparīkṣāsu

Adverb -sākṣiparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria