Declension table of sākṣin

Deva

NeuterSingularDualPlural
Nominativesākṣi sākṣiṇī sākṣīṇi
Vocativesākṣin sākṣi sākṣiṇī sākṣīṇi
Accusativesākṣi sākṣiṇī sākṣīṇi
Instrumentalsākṣiṇā sākṣibhyām sākṣibhiḥ
Dativesākṣiṇe sākṣibhyām sākṣibhyaḥ
Ablativesākṣiṇaḥ sākṣibhyām sākṣibhyaḥ
Genitivesākṣiṇaḥ sākṣiṇoḥ sākṣiṇām
Locativesākṣiṇi sākṣiṇoḥ sākṣiṣu

Compound sākṣi -

Adverb -sākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria