Declension table of ?sākṣimatā

Deva

FeminineSingularDualPlural
Nominativesākṣimatā sākṣimate sākṣimatāḥ
Vocativesākṣimate sākṣimate sākṣimatāḥ
Accusativesākṣimatām sākṣimate sākṣimatāḥ
Instrumentalsākṣimatayā sākṣimatābhyām sākṣimatābhiḥ
Dativesākṣimatāyai sākṣimatābhyām sākṣimatābhyaḥ
Ablativesākṣimatāyāḥ sākṣimatābhyām sākṣimatābhyaḥ
Genitivesākṣimatāyāḥ sākṣimatayoḥ sākṣimatānām
Locativesākṣimatāyām sākṣimatayoḥ sākṣimatāsu

Adverb -sākṣimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria