Declension table of ?sākṣimat

Deva

NeuterSingularDualPlural
Nominativesākṣimat sākṣimantī sākṣimatī sākṣimanti
Vocativesākṣimat sākṣimantī sākṣimatī sākṣimanti
Accusativesākṣimat sākṣimantī sākṣimatī sākṣimanti
Instrumentalsākṣimatā sākṣimadbhyām sākṣimadbhiḥ
Dativesākṣimate sākṣimadbhyām sākṣimadbhyaḥ
Ablativesākṣimataḥ sākṣimadbhyām sākṣimadbhyaḥ
Genitivesākṣimataḥ sākṣimatoḥ sākṣimatām
Locativesākṣimati sākṣimatoḥ sākṣimatsu

Adverb -sākṣimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria